A 456-12 Ratnarajatatulādānavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 456/12
Title: Ratnarajatatulādānavidhi
Dimensions: 34.5 x 13.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1157
Remarks:
Reel No. A 456-12 Inventory No. 50840
Title Ratnarajatatulādānavidhi
Subject Karmakāṇḍa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.5 x 13.5 cm
Folios 6
Lines per Folio 9–11
Foliation figures in the middle right-hand margin on the verso
Place of Deposit NAK
Accession No. 1/1157
Manuscript Features
Excerpts
Beginning
|| || śrīgovindāya namaḥ ||
atha rajatamūlādānavidhir likhyate ||
tatra dvādaśadinākṣepīºº pūjā kāryyā || vṛddhiśrāddhañ cādhivāsanadinaparyyantaṃ nityam avakāryyaṃ || ta(!) nāma(!)dyuparacanāṃ kuryyuḥ || agnikuṇḍādi yathāvidhi vidhātavyaṃ || tulāstambhādi+paṇaṃ || agnisthāpanadivasāt pūrvvadine govindādidevānām adhivāsanaṃ kūryāt || 7 || (fol. 1r1–2)
End
tata ācāryāya gṛhakṣetrādisaṃkalpya yajamānaḥ kuryyāt || nyāsādikaṃ kṛtvā govindāditulāṃ visarjayeºº || yajñam aṇupaṃ gatvā śāntikapuṣṭikādipūrṇāhutiṃ kuryāt sarvaṃ pūrvvavat || abhiṣekādikaṃ kṛtvā sarvvaṃ visarjayaºº || visarjanam †antuḥ† || yāntu devagaṇāḥ arvve pūjām ādāya pārthivīṃ iṣṭakāmaprasiddhyarthaṃ punarāgamanāya ca || tato maśupādisāmāgriṃ ācāryyāya pratipādayāmīty uktagurusāt kuryyāt || (fol. 6r6–9)
Colophon
iti hiraṇyādiratnarajatatulādānavidhiḥ || || ❁ ||
|| tataḥ saha saṃviprān bhojayet | saṃkalpayed vā || (fol. 6r9)
Microfilm Details
Reel No. A 456/12
Date of Filming 06-12-1972
Exposures 10
Used Copy Kathmandu
Type of Film positive
Catalogued by AP
Date 08-11-2009
Bibliography