A 456-12 Ratnarajatatulādānavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 456/12
Title: Ratnarajatatulādānavidhi
Dimensions: 34.5 x 13.5 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1157
Remarks:


Reel No. A 456-12 Inventory No. 50840

Title Ratnarajatatulādānavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 34.5 x 13.5 cm

Folios 6

Lines per Folio 9–11

Foliation figures in the middle right-hand margin on the verso

Place of Deposit NAK

Accession No. 1/1157

Manuscript Features

Excerpts

Beginning

|| || śrīgovindāya namaḥ ||

atha rajatamūlādānavidhir likhyate ||

tatra dvādaśadinākṣepīºº pūjā kāryyā || vṛddhiśrāddhañ cādhivāsanadinaparyyantaṃ nityam avakāryyaṃ || ta(!) nāma(!)dyuparacanāṃ kuryyuḥ || agnikuṇḍādi yathāvidhi vidhātavyaṃ || tulāstambhādi+paṇaṃ || agnisthāpanadivasāt pūrvvadine govindādidevānām adhivāsanaṃ kūryāt || 7 || (fol. 1r1–2)

End

tata ācāryāya gṛhakṣetrādisaṃkalpya yajamānaḥ kuryyāt || nyāsādikaṃ kṛtvā govindāditulāṃ visarjayeºº || yajñam aṇupaṃ gatvā śāntikapuṣṭikādipūrṇāhutiṃ kuryāt sarvaṃ pūrvvavat || abhiṣekādikaṃ kṛtvā sarvvaṃ visarjayaºº || visarjanam †antuḥ† || yāntu devagaṇāḥ arvve pūjām ādāya pārthivīṃ iṣṭakāmaprasiddhyarthaṃ punarāgamanāya ca || tato maśupādisāmāgriṃ ācāryyāya pratipādayāmīty uktagurusāt kuryyāt || (fol. 6r6–9)

Colophon

iti hiraṇyādiratnarajatatulādānavidhiḥ || || ❁ ||

|| tataḥ saha saṃviprān bhojayet | saṃkalpayed vā || (fol. 6r9)

Microfilm Details

Reel No. A 456/12

Date of Filming 06-12-1972

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by AP

Date 08-11-2009

Bibliography